Declension table of ?nāgacūḍa

Deva

MasculineSingularDualPlural
Nominativenāgacūḍaḥ nāgacūḍau nāgacūḍāḥ
Vocativenāgacūḍa nāgacūḍau nāgacūḍāḥ
Accusativenāgacūḍam nāgacūḍau nāgacūḍān
Instrumentalnāgacūḍena nāgacūḍābhyām nāgacūḍaiḥ nāgacūḍebhiḥ
Dativenāgacūḍāya nāgacūḍābhyām nāgacūḍebhyaḥ
Ablativenāgacūḍāt nāgacūḍābhyām nāgacūḍebhyaḥ
Genitivenāgacūḍasya nāgacūḍayoḥ nāgacūḍānām
Locativenāgacūḍe nāgacūḍayoḥ nāgacūḍeṣu

Compound nāgacūḍa -

Adverb -nāgacūḍam -nāgacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria