Declension table of ?nāgabuddha

Deva

MasculineSingularDualPlural
Nominativenāgabuddhaḥ nāgabuddhau nāgabuddhāḥ
Vocativenāgabuddha nāgabuddhau nāgabuddhāḥ
Accusativenāgabuddham nāgabuddhau nāgabuddhān
Instrumentalnāgabuddhena nāgabuddhābhyām nāgabuddhaiḥ nāgabuddhebhiḥ
Dativenāgabuddhāya nāgabuddhābhyām nāgabuddhebhyaḥ
Ablativenāgabuddhāt nāgabuddhābhyām nāgabuddhebhyaḥ
Genitivenāgabuddhasya nāgabuddhayoḥ nāgabuddhānām
Locativenāgabuddhe nāgabuddhayoḥ nāgabuddheṣu

Compound nāgabuddha -

Adverb -nāgabuddham -nāgabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria