Declension table of ?nādatā

Deva

FeminineSingularDualPlural
Nominativenādatā nādate nādatāḥ
Vocativenādate nādate nādatāḥ
Accusativenādatām nādate nādatāḥ
Instrumentalnādatayā nādatābhyām nādatābhiḥ
Dativenādatāyai nādatābhyām nādatābhyaḥ
Ablativenādatāyāḥ nādatābhyām nādatābhyaḥ
Genitivenādatāyāḥ nādatayoḥ nādatānām
Locativenādatāyām nādatayoḥ nādatāsu

Adverb -nādatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria