Declension table of nābhimūla

Deva

NeuterSingularDualPlural
Nominativenābhimūlam nābhimūle nābhimūlāni
Vocativenābhimūla nābhimūle nābhimūlāni
Accusativenābhimūlam nābhimūle nābhimūlāni
Instrumentalnābhimūlena nābhimūlābhyām nābhimūlaiḥ
Dativenābhimūlāya nābhimūlābhyām nābhimūlebhyaḥ
Ablativenābhimūlāt nābhimūlābhyām nābhimūlebhyaḥ
Genitivenābhimūlasya nābhimūlayoḥ nābhimūlānām
Locativenābhimūle nābhimūlayoḥ nābhimūleṣu

Compound nābhimūla -

Adverb -nābhimūlam -nābhimūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria