Declension table of ?nābhila

Deva

NeuterSingularDualPlural
Nominativenābhilam nābhile nābhilāni
Vocativenābhila nābhile nābhilāni
Accusativenābhilam nābhile nābhilāni
Instrumentalnābhilena nābhilābhyām nābhilaiḥ
Dativenābhilāya nābhilābhyām nābhilebhyaḥ
Ablativenābhilāt nābhilābhyām nābhilebhyaḥ
Genitivenābhilasya nābhilayoḥ nābhilānām
Locativenābhile nābhilayoḥ nābhileṣu

Compound nābhila -

Adverb -nābhilam -nābhilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria