Declension table of ?nābhika

Deva

MasculineSingularDualPlural
Nominativenābhikaḥ nābhikau nābhikāḥ
Vocativenābhika nābhikau nābhikāḥ
Accusativenābhikam nābhikau nābhikān
Instrumentalnābhikena nābhikābhyām nābhikaiḥ nābhikebhiḥ
Dativenābhikāya nābhikābhyām nābhikebhyaḥ
Ablativenābhikāt nābhikābhyām nābhikebhyaḥ
Genitivenābhikasya nābhikayoḥ nābhikānām
Locativenābhike nābhikayoḥ nābhikeṣu

Compound nābhika -

Adverb -nābhikam -nābhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria