Declension table of ?nābhideśa

Deva

MasculineSingularDualPlural
Nominativenābhideśaḥ nābhideśau nābhideśāḥ
Vocativenābhideśa nābhideśau nābhideśāḥ
Accusativenābhideśam nābhideśau nābhideśān
Instrumentalnābhideśena nābhideśābhyām nābhideśaiḥ nābhideśebhiḥ
Dativenābhideśāya nābhideśābhyām nābhideśebhyaḥ
Ablativenābhideśāt nābhideśābhyām nābhideśebhyaḥ
Genitivenābhideśasya nābhideśayoḥ nābhideśānām
Locativenābhideśe nābhideśayoḥ nābhideśeṣu

Compound nābhideśa -

Adverb -nābhideśam -nābhideśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria