Declension table of ?nābhidaghnapāda

Deva

NeuterSingularDualPlural
Nominativenābhidaghnapādam nābhidaghnapāde nābhidaghnapādāni
Vocativenābhidaghnapāda nābhidaghnapāde nābhidaghnapādāni
Accusativenābhidaghnapādam nābhidaghnapāde nābhidaghnapādāni
Instrumentalnābhidaghnapādena nābhidaghnapādābhyām nābhidaghnapādaiḥ
Dativenābhidaghnapādāya nābhidaghnapādābhyām nābhidaghnapādebhyaḥ
Ablativenābhidaghnapādāt nābhidaghnapādābhyām nābhidaghnapādebhyaḥ
Genitivenābhidaghnapādasya nābhidaghnapādayoḥ nābhidaghnapādānām
Locativenābhidaghnapāde nābhidaghnapādayoḥ nābhidaghnapādeṣu

Compound nābhidaghnapāda -

Adverb -nābhidaghnapādam -nābhidaghnapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria