Declension table of ?nābhānediṣṭhā

Deva

FeminineSingularDualPlural
Nominativenābhānediṣṭhā nābhānediṣṭhe nābhānediṣṭhāḥ
Vocativenābhānediṣṭhe nābhānediṣṭhe nābhānediṣṭhāḥ
Accusativenābhānediṣṭhām nābhānediṣṭhe nābhānediṣṭhāḥ
Instrumentalnābhānediṣṭhayā nābhānediṣṭhābhyām nābhānediṣṭhābhiḥ
Dativenābhānediṣṭhāyai nābhānediṣṭhābhyām nābhānediṣṭhābhyaḥ
Ablativenābhānediṣṭhāyāḥ nābhānediṣṭhābhyām nābhānediṣṭhābhyaḥ
Genitivenābhānediṣṭhāyāḥ nābhānediṣṭhayoḥ nābhānediṣṭhānām
Locativenābhānediṣṭhāyām nābhānediṣṭhayoḥ nābhānediṣṭhāsu

Adverb -nābhānediṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria