Declension table of ?nāṭyapradīpa

Deva

MasculineSingularDualPlural
Nominativenāṭyapradīpaḥ nāṭyapradīpau nāṭyapradīpāḥ
Vocativenāṭyapradīpa nāṭyapradīpau nāṭyapradīpāḥ
Accusativenāṭyapradīpam nāṭyapradīpau nāṭyapradīpān
Instrumentalnāṭyapradīpena nāṭyapradīpābhyām nāṭyapradīpaiḥ nāṭyapradīpebhiḥ
Dativenāṭyapradīpāya nāṭyapradīpābhyām nāṭyapradīpebhyaḥ
Ablativenāṭyapradīpāt nāṭyapradīpābhyām nāṭyapradīpebhyaḥ
Genitivenāṭyapradīpasya nāṭyapradīpayoḥ nāṭyapradīpānām
Locativenāṭyapradīpe nāṭyapradīpayoḥ nāṭyapradīpeṣu

Compound nāṭyapradīpa -

Adverb -nāṭyapradīpam -nāṭyapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria