Declension table of ?nāṭyalocanakāra

Deva

MasculineSingularDualPlural
Nominativenāṭyalocanakāraḥ nāṭyalocanakārau nāṭyalocanakārāḥ
Vocativenāṭyalocanakāra nāṭyalocanakārau nāṭyalocanakārāḥ
Accusativenāṭyalocanakāram nāṭyalocanakārau nāṭyalocanakārān
Instrumentalnāṭyalocanakāreṇa nāṭyalocanakārābhyām nāṭyalocanakāraiḥ nāṭyalocanakārebhiḥ
Dativenāṭyalocanakārāya nāṭyalocanakārābhyām nāṭyalocanakārebhyaḥ
Ablativenāṭyalocanakārāt nāṭyalocanakārābhyām nāṭyalocanakārebhyaḥ
Genitivenāṭyalocanakārasya nāṭyalocanakārayoḥ nāṭyalocanakārāṇām
Locativenāṭyalocanakāre nāṭyalocanakārayoḥ nāṭyalocanakāreṣu

Compound nāṭyalocanakāra -

Adverb -nāṭyalocanakāram -nāṭyalocanakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria