Declension table of ?nāṭyadharmikā

Deva

FeminineSingularDualPlural
Nominativenāṭyadharmikā nāṭyadharmike nāṭyadharmikāḥ
Vocativenāṭyadharmike nāṭyadharmike nāṭyadharmikāḥ
Accusativenāṭyadharmikām nāṭyadharmike nāṭyadharmikāḥ
Instrumentalnāṭyadharmikayā nāṭyadharmikābhyām nāṭyadharmikābhiḥ
Dativenāṭyadharmikāyai nāṭyadharmikābhyām nāṭyadharmikābhyaḥ
Ablativenāṭyadharmikāyāḥ nāṭyadharmikābhyām nāṭyadharmikābhyaḥ
Genitivenāṭyadharmikāyāḥ nāṭyadharmikayoḥ nāṭyadharmikāṇām
Locativenāṭyadharmikāyām nāṭyadharmikayoḥ nāṭyadharmikāsu

Adverb -nāṭyadharmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria