Declension table of ?nāṭyālābu

Deva

FeminineSingularDualPlural
Nominativenāṭyālābuḥ nāṭyālābū nāṭyālābavaḥ
Vocativenāṭyālābo nāṭyālābū nāṭyālābavaḥ
Accusativenāṭyālābum nāṭyālābū nāṭyālābūḥ
Instrumentalnāṭyālābvā nāṭyālābubhyām nāṭyālābubhiḥ
Dativenāṭyālābvai nāṭyālābave nāṭyālābubhyām nāṭyālābubhyaḥ
Ablativenāṭyālābvāḥ nāṭyālāboḥ nāṭyālābubhyām nāṭyālābubhyaḥ
Genitivenāṭyālābvāḥ nāṭyālāboḥ nāṭyālābvoḥ nāṭyālābūnām
Locativenāṭyālābvām nāṭyālābau nāṭyālābvoḥ nāṭyālābuṣu

Compound nāṭyālābu -

Adverb -nāṭyālābu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria