Declension table of ?nāṭakavidhi

Deva

MasculineSingularDualPlural
Nominativenāṭakavidhiḥ nāṭakavidhī nāṭakavidhayaḥ
Vocativenāṭakavidhe nāṭakavidhī nāṭakavidhayaḥ
Accusativenāṭakavidhim nāṭakavidhī nāṭakavidhīn
Instrumentalnāṭakavidhinā nāṭakavidhibhyām nāṭakavidhibhiḥ
Dativenāṭakavidhaye nāṭakavidhibhyām nāṭakavidhibhyaḥ
Ablativenāṭakavidheḥ nāṭakavidhibhyām nāṭakavidhibhyaḥ
Genitivenāṭakavidheḥ nāṭakavidhyoḥ nāṭakavidhīnām
Locativenāṭakavidhau nāṭakavidhyoḥ nāṭakavidhiṣu

Compound nāṭakavidhi -

Adverb -nāṭakavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria