Declension table of ?nāṭakaparibhāṣā

Deva

FeminineSingularDualPlural
Nominativenāṭakaparibhāṣā nāṭakaparibhāṣe nāṭakaparibhāṣāḥ
Vocativenāṭakaparibhāṣe nāṭakaparibhāṣe nāṭakaparibhāṣāḥ
Accusativenāṭakaparibhāṣām nāṭakaparibhāṣe nāṭakaparibhāṣāḥ
Instrumentalnāṭakaparibhāṣayā nāṭakaparibhāṣābhyām nāṭakaparibhāṣābhiḥ
Dativenāṭakaparibhāṣāyai nāṭakaparibhāṣābhyām nāṭakaparibhāṣābhyaḥ
Ablativenāṭakaparibhāṣāyāḥ nāṭakaparibhāṣābhyām nāṭakaparibhāṣābhyaḥ
Genitivenāṭakaparibhāṣāyāḥ nāṭakaparibhāṣayoḥ nāṭakaparibhāṣāṇām
Locativenāṭakaparibhāṣāyām nāṭakaparibhāṣayoḥ nāṭakaparibhāṣāsu

Adverb -nāṭakaparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria