Declension table of ?nāṇaka

Deva

NeuterSingularDualPlural
Nominativenāṇakam nāṇake nāṇakāni
Vocativenāṇaka nāṇake nāṇakāni
Accusativenāṇakam nāṇake nāṇakāni
Instrumentalnāṇakena nāṇakābhyām nāṇakaiḥ
Dativenāṇakāya nāṇakābhyām nāṇakebhyaḥ
Ablativenāṇakāt nāṇakābhyām nāṇakebhyaḥ
Genitivenāṇakasya nāṇakayoḥ nāṇakānām
Locativenāṇake nāṇakayoḥ nāṇakeṣu

Compound nāṇaka -

Adverb -nāṇakam -nāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria