Declension table of ?nāḍika

Deva

MasculineSingularDualPlural
Nominativenāḍikaḥ nāḍikau nāḍikāḥ
Vocativenāḍika nāḍikau nāḍikāḥ
Accusativenāḍikam nāḍikau nāḍikān
Instrumentalnāḍikena nāḍikābhyām nāḍikaiḥ nāḍikebhiḥ
Dativenāḍikāya nāḍikābhyām nāḍikebhyaḥ
Ablativenāḍikāt nāḍikābhyām nāḍikebhyaḥ
Genitivenāḍikasya nāḍikayoḥ nāḍikānām
Locativenāḍike nāḍikayoḥ nāḍikeṣu

Compound nāḍika -

Adverb -nāḍikam -nāḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria