Declension table of ?nāḍīvṛtta

Deva

NeuterSingularDualPlural
Nominativenāḍīvṛttam nāḍīvṛtte nāḍīvṛttāni
Vocativenāḍīvṛtta nāḍīvṛtte nāḍīvṛttāni
Accusativenāḍīvṛttam nāḍīvṛtte nāḍīvṛttāni
Instrumentalnāḍīvṛttena nāḍīvṛttābhyām nāḍīvṛttaiḥ
Dativenāḍīvṛttāya nāḍīvṛttābhyām nāḍīvṛttebhyaḥ
Ablativenāḍīvṛttāt nāḍīvṛttābhyām nāḍīvṛttebhyaḥ
Genitivenāḍīvṛttasya nāḍīvṛttayoḥ nāḍīvṛttānām
Locativenāḍīvṛtte nāḍīvṛttayoḥ nāḍīvṛtteṣu

Compound nāḍīvṛtta -

Adverb -nāḍīvṛttam -nāḍīvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria