Declension table of ?nāḍītaraṅga

Deva

MasculineSingularDualPlural
Nominativenāḍītaraṅgaḥ nāḍītaraṅgau nāḍītaraṅgāḥ
Vocativenāḍītaraṅga nāḍītaraṅgau nāḍītaraṅgāḥ
Accusativenāḍītaraṅgam nāḍītaraṅgau nāḍītaraṅgān
Instrumentalnāḍītaraṅgeṇa nāḍītaraṅgābhyām nāḍītaraṅgaiḥ nāḍītaraṅgebhiḥ
Dativenāḍītaraṅgāya nāḍītaraṅgābhyām nāḍītaraṅgebhyaḥ
Ablativenāḍītaraṅgāt nāḍītaraṅgābhyām nāḍītaraṅgebhyaḥ
Genitivenāḍītaraṅgasya nāḍītaraṅgayoḥ nāḍītaraṅgāṇām
Locativenāḍītaraṅge nāḍītaraṅgayoḥ nāḍītaraṅgeṣu

Compound nāḍītaraṅga -

Adverb -nāḍītaraṅgam -nāḍītaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria