Declension table of ?nāḍīsañjñāna

Deva

NeuterSingularDualPlural
Nominativenāḍīsañjñānam nāḍīsañjñāne nāḍīsañjñānāni
Vocativenāḍīsañjñāna nāḍīsañjñāne nāḍīsañjñānāni
Accusativenāḍīsañjñānam nāḍīsañjñāne nāḍīsañjñānāni
Instrumentalnāḍīsañjñānena nāḍīsañjñānābhyām nāḍīsañjñānaiḥ
Dativenāḍīsañjñānāya nāḍīsañjñānābhyām nāḍīsañjñānebhyaḥ
Ablativenāḍīsañjñānāt nāḍīsañjñānābhyām nāḍīsañjñānebhyaḥ
Genitivenāḍīsañjñānasya nāḍīsañjñānayoḥ nāḍīsañjñānānām
Locativenāḍīsañjñāne nāḍīsañjñānayoḥ nāḍīsañjñāneṣu

Compound nāḍīsañjñāna -

Adverb -nāḍīsañjñānam -nāḍīsañjñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria