Declension table of ?nāḍīsañcāra

Deva

MasculineSingularDualPlural
Nominativenāḍīsañcāraḥ nāḍīsañcārau nāḍīsañcārāḥ
Vocativenāḍīsañcāra nāḍīsañcārau nāḍīsañcārāḥ
Accusativenāḍīsañcāram nāḍīsañcārau nāḍīsañcārān
Instrumentalnāḍīsañcāreṇa nāḍīsañcārābhyām nāḍīsañcāraiḥ nāḍīsañcārebhiḥ
Dativenāḍīsañcārāya nāḍīsañcārābhyām nāḍīsañcārebhyaḥ
Ablativenāḍīsañcārāt nāḍīsañcārābhyām nāḍīsañcārebhyaḥ
Genitivenāḍīsañcārasya nāḍīsañcārayoḥ nāḍīsañcārāṇām
Locativenāḍīsañcāre nāḍīsañcārayoḥ nāḍīsañcāreṣu

Compound nāḍīsañcāra -

Adverb -nāḍīsañcāram -nāḍīsañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria