Declension table of ?nāḍīnakṣatramālā

Deva

FeminineSingularDualPlural
Nominativenāḍīnakṣatramālā nāḍīnakṣatramāle nāḍīnakṣatramālāḥ
Vocativenāḍīnakṣatramāle nāḍīnakṣatramāle nāḍīnakṣatramālāḥ
Accusativenāḍīnakṣatramālām nāḍīnakṣatramāle nāḍīnakṣatramālāḥ
Instrumentalnāḍīnakṣatramālayā nāḍīnakṣatramālābhyām nāḍīnakṣatramālābhiḥ
Dativenāḍīnakṣatramālāyai nāḍīnakṣatramālābhyām nāḍīnakṣatramālābhyaḥ
Ablativenāḍīnakṣatramālāyāḥ nāḍīnakṣatramālābhyām nāḍīnakṣatramālābhyaḥ
Genitivenāḍīnakṣatramālāyāḥ nāḍīnakṣatramālayoḥ nāḍīnakṣatramālānām
Locativenāḍīnakṣatramālāyām nāḍīnakṣatramālayoḥ nāḍīnakṣatramālāsu

Adverb -nāḍīnakṣatramālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria