Declension table of ?nāḍījñānadīpikā

Deva

FeminineSingularDualPlural
Nominativenāḍījñānadīpikā nāḍījñānadīpike nāḍījñānadīpikāḥ
Vocativenāḍījñānadīpike nāḍījñānadīpike nāḍījñānadīpikāḥ
Accusativenāḍījñānadīpikām nāḍījñānadīpike nāḍījñānadīpikāḥ
Instrumentalnāḍījñānadīpikayā nāḍījñānadīpikābhyām nāḍījñānadīpikābhiḥ
Dativenāḍījñānadīpikāyai nāḍījñānadīpikābhyām nāḍījñānadīpikābhyaḥ
Ablativenāḍījñānadīpikāyāḥ nāḍījñānadīpikābhyām nāḍījñānadīpikābhyaḥ
Genitivenāḍījñānadīpikāyāḥ nāḍījñānadīpikayoḥ nāḍījñānadīpikānām
Locativenāḍījñānadīpikāyām nāḍījñānadīpikayoḥ nāḍījñānadīpikāsu

Adverb -nāḍījñānadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria