Declension table of ?nāḍīgrantha

Deva

MasculineSingularDualPlural
Nominativenāḍīgranthaḥ nāḍīgranthau nāḍīgranthāḥ
Vocativenāḍīgrantha nāḍīgranthau nāḍīgranthāḥ
Accusativenāḍīgrantham nāḍīgranthau nāḍīgranthān
Instrumentalnāḍīgranthena nāḍīgranthābhyām nāḍīgranthaiḥ nāḍīgranthebhiḥ
Dativenāḍīgranthāya nāḍīgranthābhyām nāḍīgranthebhyaḥ
Ablativenāḍīgranthāt nāḍīgranthābhyām nāḍīgranthebhyaḥ
Genitivenāḍīgranthasya nāḍīgranthayoḥ nāḍīgranthānām
Locativenāḍīgranthe nāḍīgranthayoḥ nāḍīgrantheṣu

Compound nāḍīgrantha -

Adverb -nāḍīgrantham -nāḍīgranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria