Declension table of ?nāḍīdatta

Deva

MasculineSingularDualPlural
Nominativenāḍīdattaḥ nāḍīdattau nāḍīdattāḥ
Vocativenāḍīdatta nāḍīdattau nāḍīdattāḥ
Accusativenāḍīdattam nāḍīdattau nāḍīdattān
Instrumentalnāḍīdattena nāḍīdattābhyām nāḍīdattaiḥ nāḍīdattebhiḥ
Dativenāḍīdattāya nāḍīdattābhyām nāḍīdattebhyaḥ
Ablativenāḍīdattāt nāḍīdattābhyām nāḍīdattebhyaḥ
Genitivenāḍīdattasya nāḍīdattayoḥ nāḍīdattānām
Locativenāḍīdatte nāḍīdattayoḥ nāḍīdatteṣu

Compound nāḍīdatta -

Adverb -nāḍīdattam -nāḍīdattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria