Declension table of ?nāḍapitī

Deva

FeminineSingularDualPlural
Nominativenāḍapitī nāḍapityau nāḍapityaḥ
Vocativenāḍapiti nāḍapityau nāḍapityaḥ
Accusativenāḍapitīm nāḍapityau nāḍapitīḥ
Instrumentalnāḍapityā nāḍapitībhyām nāḍapitībhiḥ
Dativenāḍapityai nāḍapitībhyām nāḍapitībhyaḥ
Ablativenāḍapityāḥ nāḍapitībhyām nāḍapitībhyaḥ
Genitivenāḍapityāḥ nāḍapityoḥ nāḍapitīnām
Locativenāḍapityām nāḍapityoḥ nāḍapitīṣu

Compound nāḍapiti - nāḍapitī -

Adverb -nāḍapiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria