Declension table of ?nāḍāyanaka

Deva

NeuterSingularDualPlural
Nominativenāḍāyanakam nāḍāyanake nāḍāyanakāni
Vocativenāḍāyanaka nāḍāyanake nāḍāyanakāni
Accusativenāḍāyanakam nāḍāyanake nāḍāyanakāni
Instrumentalnāḍāyanakena nāḍāyanakābhyām nāḍāyanakaiḥ
Dativenāḍāyanakāya nāḍāyanakābhyām nāḍāyanakebhyaḥ
Ablativenāḍāyanakāt nāḍāyanakābhyām nāḍāyanakebhyaḥ
Genitivenāḍāyanakasya nāḍāyanakayoḥ nāḍāyanakānām
Locativenāḍāyanake nāḍāyanakayoḥ nāḍāyanakeṣu

Compound nāḍāyanaka -

Adverb -nāḍāyanakam -nāḍāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria