Declension table of ?naṣṭobhayalokā

Deva

FeminineSingularDualPlural
Nominativenaṣṭobhayalokā naṣṭobhayaloke naṣṭobhayalokāḥ
Vocativenaṣṭobhayaloke naṣṭobhayaloke naṣṭobhayalokāḥ
Accusativenaṣṭobhayalokām naṣṭobhayaloke naṣṭobhayalokāḥ
Instrumentalnaṣṭobhayalokayā naṣṭobhayalokābhyām naṣṭobhayalokābhiḥ
Dativenaṣṭobhayalokāyai naṣṭobhayalokābhyām naṣṭobhayalokābhyaḥ
Ablativenaṣṭobhayalokāyāḥ naṣṭobhayalokābhyām naṣṭobhayalokābhyaḥ
Genitivenaṣṭobhayalokāyāḥ naṣṭobhayalokayoḥ naṣṭobhayalokānām
Locativenaṣṭobhayalokāyām naṣṭobhayalokayoḥ naṣṭobhayalokāsu

Adverb -naṣṭobhayalokam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria