Declension table of ?naṣṭaiṣin

Deva

MasculineSingularDualPlural
Nominativenaṣṭaiṣī naṣṭaiṣiṇau naṣṭaiṣiṇaḥ
Vocativenaṣṭaiṣin naṣṭaiṣiṇau naṣṭaiṣiṇaḥ
Accusativenaṣṭaiṣiṇam naṣṭaiṣiṇau naṣṭaiṣiṇaḥ
Instrumentalnaṣṭaiṣiṇā naṣṭaiṣibhyām naṣṭaiṣibhiḥ
Dativenaṣṭaiṣiṇe naṣṭaiṣibhyām naṣṭaiṣibhyaḥ
Ablativenaṣṭaiṣiṇaḥ naṣṭaiṣibhyām naṣṭaiṣibhyaḥ
Genitivenaṣṭaiṣiṇaḥ naṣṭaiṣiṇoḥ naṣṭaiṣiṇām
Locativenaṣṭaiṣiṇi naṣṭaiṣiṇoḥ naṣṭaiṣiṣu

Compound naṣṭaiṣi -

Adverb -naṣṭaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria