Declension table of ?naṣṭahīnavikalavikṛtasvarā

Deva

FeminineSingularDualPlural
Nominativenaṣṭahīnavikalavikṛtasvarā naṣṭahīnavikalavikṛtasvare naṣṭahīnavikalavikṛtasvarāḥ
Vocativenaṣṭahīnavikalavikṛtasvare naṣṭahīnavikalavikṛtasvare naṣṭahīnavikalavikṛtasvarāḥ
Accusativenaṣṭahīnavikalavikṛtasvarām naṣṭahīnavikalavikṛtasvare naṣṭahīnavikalavikṛtasvarāḥ
Instrumentalnaṣṭahīnavikalavikṛtasvarayā naṣṭahīnavikalavikṛtasvarābhyām naṣṭahīnavikalavikṛtasvarābhiḥ
Dativenaṣṭahīnavikalavikṛtasvarāyai naṣṭahīnavikalavikṛtasvarābhyām naṣṭahīnavikalavikṛtasvarābhyaḥ
Ablativenaṣṭahīnavikalavikṛtasvarāyāḥ naṣṭahīnavikalavikṛtasvarābhyām naṣṭahīnavikalavikṛtasvarābhyaḥ
Genitivenaṣṭahīnavikalavikṛtasvarāyāḥ naṣṭahīnavikalavikṛtasvarayoḥ naṣṭahīnavikalavikṛtasvarāṇām
Locativenaṣṭahīnavikalavikṛtasvarāyām naṣṭahīnavikalavikṛtasvarayoḥ naṣṭahīnavikalavikṛtasvarāsu

Adverb -naṣṭahīnavikalavikṛtasvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria