Declension table of ?naṣṭadhī

Deva

NeuterSingularDualPlural
Nominativenaṣṭadhi naṣṭadhinī naṣṭadhīni
Vocativenaṣṭadhi naṣṭadhinī naṣṭadhīni
Accusativenaṣṭadhi naṣṭadhinī naṣṭadhīni
Instrumentalnaṣṭadhinā naṣṭadhibhyām naṣṭadhibhiḥ
Dativenaṣṭadhine naṣṭadhibhyām naṣṭadhibhyaḥ
Ablativenaṣṭadhinaḥ naṣṭadhibhyām naṣṭadhibhyaḥ
Genitivenaṣṭadhinaḥ naṣṭadhinoḥ naṣṭadhīnām
Locativenaṣṭadhini naṣṭadhinoḥ naṣṭadhiṣu

Compound naṣṭadhi -

Adverb -naṣṭadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria