Declension table of ?naṣṭacetana

Deva

NeuterSingularDualPlural
Nominativenaṣṭacetanam naṣṭacetane naṣṭacetanāni
Vocativenaṣṭacetana naṣṭacetane naṣṭacetanāni
Accusativenaṣṭacetanam naṣṭacetane naṣṭacetanāni
Instrumentalnaṣṭacetanena naṣṭacetanābhyām naṣṭacetanaiḥ
Dativenaṣṭacetanāya naṣṭacetanābhyām naṣṭacetanebhyaḥ
Ablativenaṣṭacetanāt naṣṭacetanābhyām naṣṭacetanebhyaḥ
Genitivenaṣṭacetanasya naṣṭacetanayoḥ naṣṭacetanānām
Locativenaṣṭacetane naṣṭacetanayoḥ naṣṭacetaneṣu

Compound naṣṭacetana -

Adverb -naṣṭacetanam -naṣṭacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria