Declension table of ?naṣṭacetana

Deva

MasculineSingularDualPlural
Nominativenaṣṭacetanaḥ naṣṭacetanau naṣṭacetanāḥ
Vocativenaṣṭacetana naṣṭacetanau naṣṭacetanāḥ
Accusativenaṣṭacetanam naṣṭacetanau naṣṭacetanān
Instrumentalnaṣṭacetanena naṣṭacetanābhyām naṣṭacetanaiḥ naṣṭacetanebhiḥ
Dativenaṣṭacetanāya naṣṭacetanābhyām naṣṭacetanebhyaḥ
Ablativenaṣṭacetanāt naṣṭacetanābhyām naṣṭacetanebhyaḥ
Genitivenaṣṭacetanasya naṣṭacetanayoḥ naṣṭacetanānām
Locativenaṣṭacetane naṣṭacetanayoḥ naṣṭacetaneṣu

Compound naṣṭacetana -

Adverb -naṣṭacetanam -naṣṭacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria