Declension table of ?naṣṭāśaṅkā

Deva

FeminineSingularDualPlural
Nominativenaṣṭāśaṅkā naṣṭāśaṅke naṣṭāśaṅkāḥ
Vocativenaṣṭāśaṅke naṣṭāśaṅke naṣṭāśaṅkāḥ
Accusativenaṣṭāśaṅkām naṣṭāśaṅke naṣṭāśaṅkāḥ
Instrumentalnaṣṭāśaṅkayā naṣṭāśaṅkābhyām naṣṭāśaṅkābhiḥ
Dativenaṣṭāśaṅkāyai naṣṭāśaṅkābhyām naṣṭāśaṅkābhyaḥ
Ablativenaṣṭāśaṅkāyāḥ naṣṭāśaṅkābhyām naṣṭāśaṅkābhyaḥ
Genitivenaṣṭāśaṅkāyāḥ naṣṭāśaṅkayoḥ naṣṭāśaṅkānām
Locativenaṣṭāśaṅkāyām naṣṭāśaṅkayoḥ naṣṭāśaṅkāsu

Adverb -naṣṭāśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria