Declension table of ?naṣṭārtha

Deva

MasculineSingularDualPlural
Nominativenaṣṭārthaḥ naṣṭārthau naṣṭārthāḥ
Vocativenaṣṭārtha naṣṭārthau naṣṭārthāḥ
Accusativenaṣṭārtham naṣṭārthau naṣṭārthān
Instrumentalnaṣṭārthena naṣṭārthābhyām naṣṭārthaiḥ naṣṭārthebhiḥ
Dativenaṣṭārthāya naṣṭārthābhyām naṣṭārthebhyaḥ
Ablativenaṣṭārthāt naṣṭārthābhyām naṣṭārthebhyaḥ
Genitivenaṣṭārthasya naṣṭārthayoḥ naṣṭārthānām
Locativenaṣṭārthe naṣṭārthayoḥ naṣṭārtheṣu

Compound naṣṭārtha -

Adverb -naṣṭārtham -naṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria