Declension table of ?nṛśaṃsya

Deva

MasculineSingularDualPlural
Nominativenṛśaṃsyaḥ nṛśaṃsyau nṛśaṃsyāḥ
Vocativenṛśaṃsya nṛśaṃsyau nṛśaṃsyāḥ
Accusativenṛśaṃsyam nṛśaṃsyau nṛśaṃsyān
Instrumentalnṛśaṃsyena nṛśaṃsyābhyām nṛśaṃsyaiḥ nṛśaṃsyebhiḥ
Dativenṛśaṃsyāya nṛśaṃsyābhyām nṛśaṃsyebhyaḥ
Ablativenṛśaṃsyāt nṛśaṃsyābhyām nṛśaṃsyebhyaḥ
Genitivenṛśaṃsyasya nṛśaṃsyayoḥ nṛśaṃsyānām
Locativenṛśaṃsye nṛśaṃsyayoḥ nṛśaṃsyeṣu

Compound nṛśaṃsya -

Adverb -nṛśaṃsyam -nṛśaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria