Declension table of ?nṛśaṃsavat

Deva

NeuterSingularDualPlural
Nominativenṛśaṃsavat nṛśaṃsavantī nṛśaṃsavatī nṛśaṃsavanti
Vocativenṛśaṃsavat nṛśaṃsavantī nṛśaṃsavatī nṛśaṃsavanti
Accusativenṛśaṃsavat nṛśaṃsavantī nṛśaṃsavatī nṛśaṃsavanti
Instrumentalnṛśaṃsavatā nṛśaṃsavadbhyām nṛśaṃsavadbhiḥ
Dativenṛśaṃsavate nṛśaṃsavadbhyām nṛśaṃsavadbhyaḥ
Ablativenṛśaṃsavataḥ nṛśaṃsavadbhyām nṛśaṃsavadbhyaḥ
Genitivenṛśaṃsavataḥ nṛśaṃsavatoḥ nṛśaṃsavatām
Locativenṛśaṃsavati nṛśaṃsavatoḥ nṛśaṃsavatsu

Adverb -nṛśaṃsavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria