Declension table of ?nṛśaṃsavarṇa

Deva

MasculineSingularDualPlural
Nominativenṛśaṃsavarṇaḥ nṛśaṃsavarṇau nṛśaṃsavarṇāḥ
Vocativenṛśaṃsavarṇa nṛśaṃsavarṇau nṛśaṃsavarṇāḥ
Accusativenṛśaṃsavarṇam nṛśaṃsavarṇau nṛśaṃsavarṇān
Instrumentalnṛśaṃsavarṇena nṛśaṃsavarṇābhyām nṛśaṃsavarṇaiḥ nṛśaṃsavarṇebhiḥ
Dativenṛśaṃsavarṇāya nṛśaṃsavarṇābhyām nṛśaṃsavarṇebhyaḥ
Ablativenṛśaṃsavarṇāt nṛśaṃsavarṇābhyām nṛśaṃsavarṇebhyaḥ
Genitivenṛśaṃsavarṇasya nṛśaṃsavarṇayoḥ nṛśaṃsavarṇānām
Locativenṛśaṃsavarṇe nṛśaṃsavarṇayoḥ nṛśaṃsavarṇeṣu

Compound nṛśaṃsavarṇa -

Adverb -nṛśaṃsavarṇam -nṛśaṃsavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria