Declension table of ?nṛśaṃsakṛt

Deva

NeuterSingularDualPlural
Nominativenṛśaṃsakṛt nṛśaṃsakṛtī nṛśaṃsakṛnti
Vocativenṛśaṃsakṛt nṛśaṃsakṛtī nṛśaṃsakṛnti
Accusativenṛśaṃsakṛt nṛśaṃsakṛtī nṛśaṃsakṛnti
Instrumentalnṛśaṃsakṛtā nṛśaṃsakṛdbhyām nṛśaṃsakṛdbhiḥ
Dativenṛśaṃsakṛte nṛśaṃsakṛdbhyām nṛśaṃsakṛdbhyaḥ
Ablativenṛśaṃsakṛtaḥ nṛśaṃsakṛdbhyām nṛśaṃsakṛdbhyaḥ
Genitivenṛśaṃsakṛtaḥ nṛśaṃsakṛtoḥ nṛśaṃsakṛtām
Locativenṛśaṃsakṛti nṛśaṃsakṛtoḥ nṛśaṃsakṛtsu

Compound nṛśaṃsakṛt -

Adverb -nṛśaṃsakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria