Declension table of ?nṛśṛṅga

Deva

NeuterSingularDualPlural
Nominativenṛśṛṅgam nṛśṛṅge nṛśṛṅgāṇi
Vocativenṛśṛṅga nṛśṛṅge nṛśṛṅgāṇi
Accusativenṛśṛṅgam nṛśṛṅge nṛśṛṅgāṇi
Instrumentalnṛśṛṅgeṇa nṛśṛṅgābhyām nṛśṛṅgaiḥ
Dativenṛśṛṅgāya nṛśṛṅgābhyām nṛśṛṅgebhyaḥ
Ablativenṛśṛṅgāt nṛśṛṅgābhyām nṛśṛṅgebhyaḥ
Genitivenṛśṛṅgasya nṛśṛṅgayoḥ nṛśṛṅgāṇām
Locativenṛśṛṅge nṛśṛṅgayoḥ nṛśṛṅgeṣu

Compound nṛśṛṅga -

Adverb -nṛśṛṅgam -nṛśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria