Declension table of ?nṛvatsakhi

Deva

NeuterSingularDualPlural
Nominativenṛvatsakhi nṛvatsakhinī nṛvatsakhīni
Vocativenṛvatsakhi nṛvatsakhinī nṛvatsakhīni
Accusativenṛvatsakhi nṛvatsakhinī nṛvatsakhīni
Instrumentalnṛvatsakhinā nṛvatsakhibhyām nṛvatsakhibhiḥ
Dativenṛvatsakhine nṛvatsakhibhyām nṛvatsakhibhyaḥ
Ablativenṛvatsakhinaḥ nṛvatsakhibhyām nṛvatsakhibhyaḥ
Genitivenṛvatsakhinaḥ nṛvatsakhinoḥ nṛvatsakhīnām
Locativenṛvatsakhini nṛvatsakhinoḥ nṛvatsakhiṣu

Compound nṛvatsakhi -

Adverb -nṛvatsakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria