Declension table of ?nṛvarāha

Deva

MasculineSingularDualPlural
Nominativenṛvarāhaḥ nṛvarāhau nṛvarāhāḥ
Vocativenṛvarāha nṛvarāhau nṛvarāhāḥ
Accusativenṛvarāham nṛvarāhau nṛvarāhān
Instrumentalnṛvarāheṇa nṛvarāhābhyām nṛvarāhaiḥ nṛvarāhebhiḥ
Dativenṛvarāhāya nṛvarāhābhyām nṛvarāhebhyaḥ
Ablativenṛvarāhāt nṛvarāhābhyām nṛvarāhebhyaḥ
Genitivenṛvarāhasya nṛvarāhayoḥ nṛvarāhāṇām
Locativenṛvarāhe nṛvarāhayoḥ nṛvarāheṣu

Compound nṛvarāha -

Adverb -nṛvarāham -nṛvarāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria