Declension table of ?nṛtyavilāsa

Deva

MasculineSingularDualPlural
Nominativenṛtyavilāsaḥ nṛtyavilāsau nṛtyavilāsāḥ
Vocativenṛtyavilāsa nṛtyavilāsau nṛtyavilāsāḥ
Accusativenṛtyavilāsam nṛtyavilāsau nṛtyavilāsān
Instrumentalnṛtyavilāsena nṛtyavilāsābhyām nṛtyavilāsaiḥ nṛtyavilāsebhiḥ
Dativenṛtyavilāsāya nṛtyavilāsābhyām nṛtyavilāsebhyaḥ
Ablativenṛtyavilāsāt nṛtyavilāsābhyām nṛtyavilāsebhyaḥ
Genitivenṛtyavilāsasya nṛtyavilāsayoḥ nṛtyavilāsānām
Locativenṛtyavilāse nṛtyavilāsayoḥ nṛtyavilāseṣu

Compound nṛtyavilāsa -

Adverb -nṛtyavilāsam -nṛtyavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria