Declension table of ?nṛtyasthāna

Deva

NeuterSingularDualPlural
Nominativenṛtyasthānam nṛtyasthāne nṛtyasthānāni
Vocativenṛtyasthāna nṛtyasthāne nṛtyasthānāni
Accusativenṛtyasthānam nṛtyasthāne nṛtyasthānāni
Instrumentalnṛtyasthānena nṛtyasthānābhyām nṛtyasthānaiḥ
Dativenṛtyasthānāya nṛtyasthānābhyām nṛtyasthānebhyaḥ
Ablativenṛtyasthānāt nṛtyasthānābhyām nṛtyasthānebhyaḥ
Genitivenṛtyasthānasya nṛtyasthānayoḥ nṛtyasthānānām
Locativenṛtyasthāne nṛtyasthānayoḥ nṛtyasthāneṣu

Compound nṛtyasthāna -

Adverb -nṛtyasthānam -nṛtyasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria