Declension table of ?nṛtyasarvasva

Deva

NeuterSingularDualPlural
Nominativenṛtyasarvasvam nṛtyasarvasve nṛtyasarvasvāni
Vocativenṛtyasarvasva nṛtyasarvasve nṛtyasarvasvāni
Accusativenṛtyasarvasvam nṛtyasarvasve nṛtyasarvasvāni
Instrumentalnṛtyasarvasvena nṛtyasarvasvābhyām nṛtyasarvasvaiḥ
Dativenṛtyasarvasvāya nṛtyasarvasvābhyām nṛtyasarvasvebhyaḥ
Ablativenṛtyasarvasvāt nṛtyasarvasvābhyām nṛtyasarvasvebhyaḥ
Genitivenṛtyasarvasvasya nṛtyasarvasvayoḥ nṛtyasarvasvānām
Locativenṛtyasarvasve nṛtyasarvasvayoḥ nṛtyasarvasveṣu

Compound nṛtyasarvasva -

Adverb -nṛtyasarvasvam -nṛtyasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria