Declension table of ?nṛtyādhyāya

Deva

MasculineSingularDualPlural
Nominativenṛtyādhyāyaḥ nṛtyādhyāyau nṛtyādhyāyāḥ
Vocativenṛtyādhyāya nṛtyādhyāyau nṛtyādhyāyāḥ
Accusativenṛtyādhyāyam nṛtyādhyāyau nṛtyādhyāyān
Instrumentalnṛtyādhyāyena nṛtyādhyāyābhyām nṛtyādhyāyaiḥ nṛtyādhyāyebhiḥ
Dativenṛtyādhyāyāya nṛtyādhyāyābhyām nṛtyādhyāyebhyaḥ
Ablativenṛtyādhyāyāt nṛtyādhyāyābhyām nṛtyādhyāyebhyaḥ
Genitivenṛtyādhyāyasya nṛtyādhyāyayoḥ nṛtyādhyāyānām
Locativenṛtyādhyāye nṛtyādhyāyayoḥ nṛtyādhyāyeṣu

Compound nṛtyādhyāya -

Adverb -nṛtyādhyāyam -nṛtyādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria