Declension table of ?nṛttamaya

Deva

MasculineSingularDualPlural
Nominativenṛttamayaḥ nṛttamayau nṛttamayāḥ
Vocativenṛttamaya nṛttamayau nṛttamayāḥ
Accusativenṛttamayam nṛttamayau nṛttamayān
Instrumentalnṛttamayena nṛttamayābhyām nṛttamayaiḥ nṛttamayebhiḥ
Dativenṛttamayāya nṛttamayābhyām nṛttamayebhyaḥ
Ablativenṛttamayāt nṛttamayābhyām nṛttamayebhyaḥ
Genitivenṛttamayasya nṛttamayayoḥ nṛttamayānām
Locativenṛttamaye nṛttamayayoḥ nṛttamayeṣu

Compound nṛttamaya -

Adverb -nṛttamayam -nṛttamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria