Declension table of ?nṛsiṃhavana

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhavanam nṛsiṃhavane nṛsiṃhavanāni
Vocativenṛsiṃhavana nṛsiṃhavane nṛsiṃhavanāni
Accusativenṛsiṃhavanam nṛsiṃhavane nṛsiṃhavanāni
Instrumentalnṛsiṃhavanena nṛsiṃhavanābhyām nṛsiṃhavanaiḥ
Dativenṛsiṃhavanāya nṛsiṃhavanābhyām nṛsiṃhavanebhyaḥ
Ablativenṛsiṃhavanāt nṛsiṃhavanābhyām nṛsiṃhavanebhyaḥ
Genitivenṛsiṃhavanasya nṛsiṃhavanayoḥ nṛsiṃhavanānām
Locativenṛsiṃhavane nṛsiṃhavanayoḥ nṛsiṃhavaneṣu

Compound nṛsiṃhavana -

Adverb -nṛsiṃhavanam -nṛsiṃhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria