Declension table of ?nṛsiṃhapurāṇa

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhapurāṇam nṛsiṃhapurāṇe nṛsiṃhapurāṇāni
Vocativenṛsiṃhapurāṇa nṛsiṃhapurāṇe nṛsiṃhapurāṇāni
Accusativenṛsiṃhapurāṇam nṛsiṃhapurāṇe nṛsiṃhapurāṇāni
Instrumentalnṛsiṃhapurāṇena nṛsiṃhapurāṇābhyām nṛsiṃhapurāṇaiḥ
Dativenṛsiṃhapurāṇāya nṛsiṃhapurāṇābhyām nṛsiṃhapurāṇebhyaḥ
Ablativenṛsiṃhapurāṇāt nṛsiṃhapurāṇābhyām nṛsiṃhapurāṇebhyaḥ
Genitivenṛsiṃhapurāṇasya nṛsiṃhapurāṇayoḥ nṛsiṃhapurāṇānām
Locativenṛsiṃhapurāṇe nṛsiṃhapurāṇayoḥ nṛsiṃhapurāṇeṣu

Compound nṛsiṃhapurāṇa -

Adverb -nṛsiṃhapurāṇam -nṛsiṃhapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria