Declension table of ?nṛsiṃhaprasāda

Deva

MasculineSingularDualPlural
Nominativenṛsiṃhaprasādaḥ nṛsiṃhaprasādau nṛsiṃhaprasādāḥ
Vocativenṛsiṃhaprasāda nṛsiṃhaprasādau nṛsiṃhaprasādāḥ
Accusativenṛsiṃhaprasādam nṛsiṃhaprasādau nṛsiṃhaprasādān
Instrumentalnṛsiṃhaprasādena nṛsiṃhaprasādābhyām nṛsiṃhaprasādaiḥ nṛsiṃhaprasādebhiḥ
Dativenṛsiṃhaprasādāya nṛsiṃhaprasādābhyām nṛsiṃhaprasādebhyaḥ
Ablativenṛsiṃhaprasādāt nṛsiṃhaprasādābhyām nṛsiṃhaprasādebhyaḥ
Genitivenṛsiṃhaprasādasya nṛsiṃhaprasādayoḥ nṛsiṃhaprasādānām
Locativenṛsiṃhaprasāde nṛsiṃhaprasādayoḥ nṛsiṃhaprasādeṣu

Compound nṛsiṃhaprasāda -

Adverb -nṛsiṃhaprasādam -nṛsiṃhaprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria